Not known Details About bhairav kavach

Wiki Article

कपालकर्तृका वामे शूलं खट्वाङ्गम् दक्षिणे ॥ ८॥



 

दुर्भिक्षे राजपीडायां ग्रामे वा वैरिमध्यके । यत्र यत्र भयं प्राप्तः सर्वत्र प्रपठेन्नरः ।।

Your browser isn’t supported any more. Update it to find the very best YouTube knowledge and our most current options. Learn more

ॐ ह्रीं नाभिदेशे कपाली च लिङ्गे भीषणभैरवः ।

पेयं खाद्यं च चोष्यं च तौ कृत्वा तु परस्परम् ।

त्रिसन्ध्यं पठनाद् देवि भवेन्नित्यं महाकविः ॥ ३॥

भीषणास्यो ममास्यं च शक्तिहस्तो गलं मम

दिग्वस्त्रं पिङ्गकेशं डमरुमथ सृणिं खड्गशूलाभयानि

ಯಸ್ಮೈ ಕಸ್ಮೈ ನ ದಾತವ್ಯಂ ಕವಚೇಶಂ ಸುದುರ್ಲಭಮ್

शत्रु के द्वारा किये हुए मारण, मोहन, उच्चाटन आदि तंत्र click here दोष नष्ट होते है, उनसें रक्षा होती है।



न किञ्चिद् दुर्लभं तस्य दिवि वा भुवि मोदते ॥ ४॥

Report this wiki page